The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


pravibhajyātmanātmānam sṛṣṭvā_bhāvān pṛthak vidhān sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate
प्रविभज्यात्मनात्मानम् सृष्ट्वा भावान् पृथक् विधान् सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते

pravibhajya
[pra-vi-bhaj]{ abs.}
1.1
{ }
ātmanā
[ātman]{ * sg. i. | m. sg. i.}
2.1
{ by [Self] | by [M] }
ātmānam
[ātman]{ * sg. acc. | m. sg. acc.}
3.1
{ Object [Self] | Object [M] }
sṛṣṭvā
[sṛj_1]{ abs.}
4.1
{ }
bhāvān
[bhāva]{ m. pl. acc.}
5.1
{ Objects [M] }
pṛthak
[pṛthak]{ ind.}
6.1
{ p.rthak }
vidhān
[vidhā_2]{ m. pl. acc.}
7.1
{ Objects [M] }
sarva
[sarva]{ iic.}
8.1
{ Compound }
īśvaraḥ
[īśvara]{ m. sg. nom.}
9.1
{ Subject [M] }
sarva
[sarva]{ iic.}
10.1
{ Compound }
mayaḥ
[maya]{ m. sg. nom.}
11.1
{ Subject [M] }
svapne
[svapna]{ m. sg. loc.}
12.1
{ in [M] }
bhoktā
[bhoktṛ]{ m. sg. nom.}
13.1
{ Subject [M] }
pravartate
[pra-vṛt_1]{ pr. [1] mo. sg. 3}
14.1
{ It exists }


प्रविभज्य आत्मना आत्मानम् सृष्ट्वा भावान् पृथक् विधान् सर्व ईश्वरः सर्व मयः स्वप्ने भोक्ता प्रवर्तते

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria